SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ १२ ४० ४८ | कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ १६५ ॥ सोथ शुभे ! कासि त्वं तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् १ ॥ धृतसाध्वसा ततः सा ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥ १६६ ॥ वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासीः ? ॥ इति तद्विरास मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाञ्चालपतेर्ब्रह्म - प्रभोः सुतो दत्तनामाहम् ॥ इति सोवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदवाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव न्यपतच्च तदङ्घ्रिनलिनयुगे ॥ १६९ ॥ अत्राणयात्र मयका, दिष्ट्या शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ॥ १७० ॥ पृष्टा च का ? त्वमिति सा प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ १७१ ॥ परिणयदिनोत्सुकां रम-माणामारामदीर्घिकापुलिने | हत्वाऽन्येद्युर्विद्या - धराधमो मामिहानषीत् ! ॥ १७२ ॥ कालमियन्तं बन्धुजन - विरहदावाग्नितप्तगात्राहम् ॥ त्वदृष्ट्याऽमृतवृष्ट्या, क्लिन्ना निर्वापिताद्य विभो ! ॥ १७३ ॥ क्व गतोस्ति ? स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा - ऽर्पितास्ति मे शाङ्करी विद्या ॥ ९७४ ॥ सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्त्ताम् ॥ १७५ ॥ तां पृष्ट्वेदं वच्मीत्युक्त्वा स्मृत्वा च तां पुनः साख्यत् ॥ येनाहृतास्मि नाट्यो-न्मत्तः सं हि खेचरो नाम्ना ॥ १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेत्र धामनि माम् ॥ विद्यां साधयितुमगा - द्वंशकुडङ्गे स्वयं गहने ॥ १७७ ॥ तस्योपदो धूमं पिवतो त्रयोदशमध्ययनम् चित्रसम्भू तचरित्रम् १६५-१७७
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy