________________
उत्तराध्ययन
॥ २८२ ॥
३
१२
न्तफला ॥ १५१ ॥ जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः ॥ ब्रह्मसुतोपि समं तै- र्ययौ निषिद्धोपि कुलप - तिना ॥ १५२ ॥ तत्र च फलकुसुमभरै - र्नमितानमितान् स भूरुहः पश्यन् ॥ वनगजमेकमपश्य - युवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी - न्निवार्यमाणोपि तापसैर्नृपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ॥ १५४ ॥ तटिनीपूरमिव द्रुतमायान्तं तं च वञ्चयितुं मनसा || प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा प्राक्षिपदन्तर्नभः क्रुधा कुम्भी ॥ निपतच्च ततो नृपभू-स्तदाददे वञ्चितद्विरदः ॥ १५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः शरैरिवोपाद्रवत्तमिभम् ॥ १५७ ॥ तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः ॥ भ्राम्यन्नितस्ततः शैल - निम्नगामुत्ततारकाम् ॥ १५८ ॥ तस्याश्च तटे नगरं पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नेकं, वंशकुडंगं ददर्श घनम् ॥ १५९ ॥ तत्पार्थे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीन्नृपभूः ॥ तं वंशकुडंगं चा- सिनाच्छिनत्तत्परीक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्तो ब्रह्मसुतः सम्यगवालोकयद्यावत् ॥ १६१ ॥ उद्धांघेर्धूमं पिवतः कस्यापि | तावदतिपीनम् ॥ दृष्ट्वा कबन्धमुच्चै - रवापदनुतापसन्तापम् ॥ १६२ ॥ निर्मन्तुरपि हतोयं, हा ! विद्यासाधको मया - कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥ १६३ ॥ पुरतो गच्छंश्चैकं प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः परीतमुद्यानवलयेन ॥ १६४ ॥ साक्षाद्दिवीव तस्मिन्नारूढो निर्जरीमिव सुरूपाम् ॥
त्रयोदशम
ध्ययनम्
(१३)
चित्रसम्भूतचरित्रम् १५१-१६४
॥ २८२ ॥