________________
SHAREKHA
सुतां खलु, यच्छामि यथातथा न सखे !॥ १३८ ॥ तामथ परिणीय कनी, नृपभूः स्थित्वा च तत्र तां रजनीम् ॥ त्रयोदशमसद्भावं भार्यायै, प्रोच्य समित्रोचलत्प्रातः ॥ १३९ ॥ दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या ॥ सर्वेऽध्यानो
ध्ययनम्
काचित्रसम्भूरुद्धा, दीर्पण ब्रह्मदत्तकृते ॥ १४॥ प्राणत्राणकृते ती, गच्छन्तावुत्पथेन तच्छ्रुत्वा ॥प्रापतुरटवीमेकां, तत्र च नृपभू- चरित्रम रभूत्तृषितः॥१४१॥ तमथ वटाधो मुक्त्वा , द्रुतं गतो वरधनुः कृते पयसः॥ उपलक्ष्य दीर्घपुरुषैः, सायं रुरुधे च १३८-१५० जगृहे च ॥ १४२॥ सोथ पलायनसंज्ञां, ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्ण ततः कुमारो, ननाश पारद इवाज्ञातः॥ १४३ ॥ वेगावजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यंश्चैकं तापस-महि तृतीये ददर्श नृपतिसुतः॥प्रवहणमिवाब्धिपतित-स्तं च प्राप्याधिकं मुमुदे॥१४५॥ कुत्रास्ति भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः॥ नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी-योरपि दुर्गमे गहने ? ॥१४७ ॥ नृपभूस्ततः खवृत्तं, स्माह यथावृत्तमखिलमपि तस्मै ॥ तच श्रुत्वा कुलपति-रित्यवदत्प्रमदगदगदगीः॥१४८॥ ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोसि खगृहं, तिष्ठ सुखं वत्स ! मा भैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच जलदकालः, काल इव निदाघदाहस्य ॥१५० ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः ॥ पात्रे दत्ता श्रीरिव, विद्या हि स्यादन
PA343040ASX***
१२