________________
उत्तराध्ययन
॥२८१॥
३
पिता न्यवेदयदतस्तव श्वसुरः ॥ प्रेषीहासीमेनां, तत् प्रतिबन्धं विमुंचास्याः ॥ १२५ ॥ तेनेत्युक्तो नृपभू-भूपुटमा- त्रयोदशमस्फोट्य पार्णिघातेन ॥ सुहृदा समं सुरंगां, विवेश योगीव भूविवरम् ॥ १२६ ॥ प्राप्तौ च सुरंगान्ते, तुरगावारुह्य है।
ध्ययनम् मंत्रिणा दत्तौ ॥ तौ जग्मतुः कुमारी, पंचाशद्योजनानि द्राक् ॥ १२७ ॥ तत्र च विहाय वाहौ, गुरुमाईतिक्रमश्रमेण
चित्रसम्भूमृतौ ॥ क्रोष्टकसंज्ञमगातां, ग्रामं ती पादचारेण ॥ १२८ ॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये
तचरित्रम् क्षणमिह तिष्ठ खामि-नित्यूचे तं च सचिवसुतः ॥ १२९ ॥ किंचिच्च विचार्य दिवा-कीर्ति ग्रामात्ततः समाकार्य ॥ १२५-१३७ तो वपनमकारयता, चूडामात्रं त्वधारयताम् ॥ १३०॥ सन्ध्याभ्राणीव रवि-श्वेतरुची धातुरक्तवसनानि ॥ परि|धाय न्यक्षिपता, स्वकण्ठयोब्रह्मसूत्रं तौ ॥ १३१ ॥ वरधनुरथभूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् ॥ चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥ १३२ ॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमंत्रय-दभोजयच्चातिगौरवतः ॥ १३३ ॥ अथ मूर्ध्नि ब्रह्मभुवो-ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां, चोपानिन्येऽप्सरःकल्पाम् ॥ १३४ ॥ ऊचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य बटोः ? ॥ नह्यति नबतिरुचिरां, हारलतां कोपि करभगले!॥ १३५ ॥ तत इत्यवदद्विप्रो, 'बन्धुमती' संज्ञका मम सुतासौ ॥
॥२८१॥ | अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्तज्ञैः ॥ १३६ ॥ पट्टाच्छादितहृदयो, भुंक्ते यस्तव गृहे समित्रस्तम् ॥ जानीया दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ॥ १३७ ॥ योग्याय सुविद्यामिव, ददे तदेनां कनीमहममुष्मै ॥ प्राणप्रियां