________________
द्वादशमध्ययनम् गा १७
व्याख्या-अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षण ब्रूषे. किमिति क्षेपे. क्षमायां, ततश्च धिग भवन्तं, न वयं क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्थेऽस्माकं । अपिः सम्भावने.. विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नैव ‘णं' वाक्यालङ्कारे 'दाहामुत्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किचन ! गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ॥ १६ ॥ यक्षः माह
मूलम्-समईहिं मज्झं सुसमाहिअस्स, गुत्तीहिं गुत्तस्स जिइंदिअस्स।
जइ मे न दाहित्थ अहेसणिजं, किमज जण्णाण लहित्थ लाभं ॥ १७ ॥ ___व्याख्या-समितिभिरीर्यासमित्यादिभिर्मह्यं सुसमाहिताय सुष्टुसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ताय, जितेन्द्रियाय, यदि मे मा, पूर्वोक्तं 'मज्झति'पदस्य व्यवहितत्वात्पुनमें इति ग्रहणमदुष्टं, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं न किंचिदित्यर्थोऽद्य प्रज्ञानां 'लहित्थत्ति' सूत्रत्वालप्स्यध्वे प्राप्स्यथ ? लाभं पुण्यप्राप्तिरूपं । पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावादीयमानस्य हानिरेव । यदुक्तं-"दधिमधुधतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥१॥” इति सूत्रार्थः ॥१७॥ एवं तेनोक्ते यदध्यापकः माह तदाह