SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२६६॥ मूलम्-तुब्भेत्थ भो भारधरा गिराणं, अहं न याणाह अहिज वेए । द्वादशम ध्ययनम् उच्चावयाइं मुणिणो चरंति, ताइं तु खित्ताई सुपेसलाइं ॥ १५ ॥ व्याख्या-यूयं 'इत्यत्ति' अत्र लोके भो इत्यामंत्रणे, भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनांगा १५-१६ भारश्चेह तासां भूयस्त्वमेव, कुतो भारधराः ? इति चेदुच्यते-यतः अर्थमभिधेयं न जानीथ, 'अहिजत्ति' अपेर्गम्यत्वादधीत्यापि वेदान् , अथ चेदर्थ जानीथ तदा "न हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थ विदन्तोपि किमर्थ |पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पनत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह-'उच्चावयाइंति' उच्चान्युत्तमानि अवचान्यधमानि उच्चावचानि, गृहाणीति शेषः, मुनयश्वरन्ति भिक्षार्थ पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः ! त एव तत्त्वतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तरेव समर्थितत्त्वात् , तथा च वेदान्तानुवादिनः-"चरेन्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ॥ १५॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः ॥२६६॥ मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं । अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ॥१६॥ १ ,
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy