________________
१२
Deva
लभता तपखी यतिरिति सूत्रार्थः ॥ १० ॥ इति यक्षेणोक्ते द्विजा एवं स्माहुः—
मूलम् — उवक्खर्ड भोअण माहणाणं, अत्तट्ठिअं सिद्धमिगपक्खं ।
न हु वयं एरिसमन्नपाणं, दाहामु तुम्भं किमिहं ठिओसि ? ॥ ११ ॥
व्याख्या - उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तद्विअंति' आत्मार्थे भवं आत्मार्थिकं ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं किमिति ? यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः - यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शुद्राय । यत उक्तं - " न शूद्राय मतिं दद्यानोच्छिष्टं न हविः कृतम् ॥ न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥ १ ॥” यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोसीति सूत्रार्थः ॥ ११ ॥ यक्षः प्राह -
मूलम् - थलेसु बीआई वपंति कासगा, तहेव निन्नेसु अ आससाए ।
एआइ साइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥ १२ ॥ व्याख्या - स्थलेषूच्चभागेषु बीजानि मुद्गादीनि वपन्ति ' कासगत्ति' कर्षकाः कृषीवलाः, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु 'आससाएत्ति' आसंशया यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्रासिरथ स्तोका तदा निम्नेषु इत्येवंरूपया
द्वादशमः ध्ययनम् गा ११-१२