________________
द्वादशम
मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्टा वंभइजमि, जण्णवाडमुवडिओ॥३॥81 __ व्याख्या--मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वागगुप्तः, कायगुप्तश्च, जितेन्द्रियः पुन- ध्ययनम् रस्योपादानमतिशयख्यापकं, 'भिक्खट्टत्ति' भिक्षार्थ 'बंभइजंमित्ति' ब्रह्मणां ब्राह्मणानां इज्या यजनं यस्मिन् स ब्रह्मेज्यस्तस्मिन् , 'जण्णवाउंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ॥ ३ ॥ तदा च
मूलम्-तं पासिऊणमेजंतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ॥ ४॥ | व्याख्या-तं बलमुनि 'पासिऊणंति' दृष्ट्वा 'एजंतंति' आयान्तं, तपसा पठाष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो जीर्णत्वमालिन्यादिना असार उपधिर्वांकल्पादिरौधिकः, उपकरणञ्च दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्यनार्या अशिष्टा इति सूत्रार्थः ॥ ४ ॥ कथं पुनरनार्याः कथञ्चोपाहसन्नित्याहमूलम्--जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ। अबंभचारिणा वाला, इमं वयणमब्बवी ॥५॥ | व्याख्या-जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः, हिंसकाः प्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत एव अब्रह्मचारिणो मैथुनसेविनः ।वयेते हि तन्मते मैथुनमपि धर्माय-"धर्मार्थ पुत्रकामस्य, खदारेवधिकारिणः ॥ ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥” तथा “अपुत्रस्य गति स्ति, वर्गो नैव च नैव च ॥