________________
उत्तराध्ययन
॥२६२॥
१२
विधाय तां नृपपुत्रीं मखमन्यदा व्यधात् ॥ ६८ ॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुत्रियते । तच्चेदम्
मूलम् — सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जिइंदिओ ॥ १ ॥ व्याख्या - श्वपाककुलं चाण्डालवंशस्तत्र सम्भूत उत्पन्नः श्रपांककुलसम्भूतः, उत्तरान् प्रकृष्टान् गुणान् ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात्, मुनिः साधुः, श्वपाककुलोत्पन्नोपि कश्चित्संवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह- हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो वलो नाम वलाभिधः, आसीद्भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १ ॥ स कीदृशः किञ्च चकारेत्याहमूलम् - - इरिएसणभासाए, उच्चारेसमिईसु अ । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥ २ ॥
व्याख्या - ईर्ष्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोचाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोचारः पुरीषं तत् परिष्ठापनमपीहोचार उक्तः, उपलक्षणञ्श्चैतत् प्रश्रवणादिपरिष्ठापनस्य तद्विषयाः समितयः | सम्यक्प्रवर्तनरूपा ईयपणाभाषोच्चारसमितयस्तासु यतो यत्नवान् । प्राच्यचशब्दस्य भिन्नक्रमत्वादादाननिक्षेपे च पीठफलकादिग्रहणस्थापने च यतः । किम्भूतः सन्नित्याह- संयतः संयमयुक्तः, सुसमाहितः सुष्ठु समाधिमानिति सूत्रार्थः ॥ २॥
-
द्वादशम
ध्ययनम् (१२) हरिकेशबल
चरितम्
गा १-२
ર૬રા