________________
द्वादशमध्ययनम् हरिकेशबल
चरितम् |५४-६७
मूढेऽथ, जाते राज्ञि सधीसखे ॥ पात्रमेकमधिष्ठाय, यक्षोध्यक्षमदोवदत् ॥ ५४ ॥ निन्दा निदानं दुःखानां, यन्मुनेनिमितानया ॥ तद्यदीयं दीयतेऽस्मै, तदा मुञ्चामि नान्यथा ॥ ५५ ॥ जीवत्वसाविति क्षमापः, प्रत्यपद्यत तद्वचः॥ ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ॥ ५६ ॥ साथ राज्ञाभ्यनुज्ञाता, सतंत्रागात्सुरालयम् ॥ महत्तरीभिश्वादिष्टा, निश्यगान्मुनिसन्निधौ ॥ ५७ ॥ तञ्च साधुं प्रणम्योचे, खामिन् ! पाणिं गृहाण मे ॥ स्माह व्रती कृतं भद्रे !, वार्त्तयाप्यनया मया !॥ ५८॥ न ये स्त्रीभिः सहेच्छन्ति, वासमप्येकसद्मनि ॥ कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणाः कथम् ? ॥ ५९॥ नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः ॥ ग्रैवेयकादिसुरव-द्रज्यन्ते नो महपेयः ! ॥६०॥ श्रुत्वेति बलमाना सा, व्यूढा यक्षेण साधा ॥ आच्छाद्य शमिनो रूपं, रूपान्तरविधायिना ॥६१॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् ॥ यक्षो विडम्बयामास, तां कनीमखिलां निशाम् ॥ ६२॥प्रभाते च मुनिन त्वा-मिच्छतीत्यामरं वचः॥ श्रुत्वा सा विमनास्तात-गेहेऽगात्सपरिच्छदा ॥ ६३॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः ॥ ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ॥ ६४ ॥ खामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति | साम्प्रतम् ॥ द्विजानां कल्पते देवा-र्चकानामिव तद्वलिः ॥६५॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां कनीम् ॥ तस्मायेव ददौ गौरी-मिवेशाय हिमाचलः ॥ ६६ ॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः ॥ क्षुद्रो बसारम-|| प्याप्य, वस्तु श्वेवास्थि मोदते ! ॥ ६७ ॥ अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः ॥ स च यज्ञवधूं
SAROSAROSE
१२