SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन] ॥२६॥ नाधुना दृश्यसे किं त्व-मिति पप्रच्छ तिन्दुकम् ॥ ३९॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् ॥ इति सम्प्रति द्वादशमऽभ्यर्ण, नागच्छामीति सोप्यवक् ॥४०॥ सोथ तचरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने, ध्ययनम् वसत्येष महामुनिः॥४१॥ ममोद्यानेपि यतयः, सन्ति भूयांस ईदृशाः॥ तदेहि तत्र गच्छावो, भजावस्तानपि (१२) क्षणम् ॥ ४२ ॥ तिन्दुकोथ ययौ तेन, यक्षेण सह तद्वनम् ॥ विकथानिरतांस्तांश्च, निरीक्ष्यैवमभाषत ॥४३॥ हरिकेशवल चरितम् स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः॥ रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥४४॥ सुकरं मुण्ड ३९-५३ मौलित्वं, सुकरं वेषधारणम् ॥ बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ! ॥४५॥ इत्युक्त्वा स प्रतिगतस्तत्रैवारज्यताधिकम् ॥ आम्रमिष्टतरं निम्बे, बनुभूते भवेद्भशम् ॥ ४६॥ अहो! धर्मस्य माहात्म्यं, यदाराध्योपि | भूस्पृशाम् ॥ यक्षः सिषेवे तं साधु-मपि श्वपचवंशजम् ! ॥४७॥ राज्ञः कोशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा॥ ययौ पूजयितुं यक्षं, तचैत्ये सपरिच्छदा ॥४८॥ सा प्रदक्षिणयन्ती च, यक्षं तं मुनिमैक्षत ॥ मलाप्लुतवपुर्वस्त्रं, कुरूपं शुष्कभूघनम् ॥ ४९ ॥ अहो ! निन्द्यस्वरूपोसौ, सर्वथापीति सा ततः ॥ थूचकार विमूढा हि, तत्त्वं । पश्यन्ति नान्तरम् ॥ ५० ॥ ततो रुष्टेन यक्षेण, सा कनी विवशीकृता ॥ असमञ्जसमाख्यातु-मारेभे दुष्टचेष्टिता ॥५१॥ सा विषण्णेन तंत्रण, निन्ये नृपनिकेतनम् ॥ नृपोपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ॥५२॥ ॥२६१॥ राज्ञाथ कारिता वैद्य-मांत्रिकादिप्रतिक्रियाः॥ मोघास्तत्राभवन् सर्वाः, सत्क्रिया इव दुर्जने ॥५३॥ किर्तव्यवि 1
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy