________________
द्वादशमध्ययनम् हरिकेशबल | चरितम् २४-३८
वैरूप्यं. खेषामपि विषादकृत् ! ॥ २४ ॥ स च भण्डनशीलोऽन्या-सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां, वर्धमानो विषवत् ॥ २५॥ स्वजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः समं भण्ड-चेष्टां चक्रे महर्बलः॥ २६ ॥ ततः स सर्वैरापाना-भोजनादिव कुन्तलः ॥ बहिष्कृतो वलो बालो, वाढं दुरमनायत ॥२७॥ तदा च निर्गतस्तत्रा-अनपुअद्युतिः फणी ॥ जन्ने द्राक् श्वपचैर्दुष्ट-विषोऽयमिति भाषिभिः ॥ २८ ॥क्षणान्तरे च तत्रागा-नागो दीपकजातिजः॥ मुमुचे स तु चाण्डालै-निर्विषोयमिति खयम् ॥ २९ ॥ तन्निरीक्ष्य बलो दध्यौ, खदोषैरेव जन्तवः ॥ लभन्ते विपदं खीय-गुणैरेव च सम्पदम् ॥ ३०॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् ॥ त्यज्यते मलवत्प्राज्ञै-र्दोषवानङ्गजोपि हि ॥३१॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः॥ तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥३२॥ ध्यायन्नित्यादि तत्कालं, प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ ३३ ॥ अहो ! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् ॥ मुनीनामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ ३४ ॥ तप्यमानस्तपस्तीत्रं, विहरन् सोन्यदा ययौ ॥ वाराणसी पुरीं धर्म-विहङ्गममहाद्रुमः॥ ३५ ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तचैत्ये, तस्थौ खस्थमना मुनिः ॥ ३६ ॥ तच प्रेक्ष्य गुणाम्भोधि, यक्षस्तत्रान्वरज्यत ॥ परोपि प्रियते हार, इव चारुगुणो हृदि ॥ ३७॥ सेवमानो मुनिं तश्चा-निशं | हंस इवाम्बुजम् ॥ कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ॥ ३८॥ तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः॥