________________
उत्तराध्ययन
।। २५८ ॥
३
१२
गच्छति, तदनुष्ठान एव तस्य प्रवृत्तेः । न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा च कथमस्यान्तरावस्थानं स्यात् ? तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुलादेव प्रसूतिरिति सूत्रार्थः ॥ २८ ॥ मूलम् — जहा
नगाण पवरे, सुमहं मंदरे गिरी। नाणोसहिपज्जलिए, एवं भवइ बहुस्सुए ॥ २९ ॥ व्याख्या--यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिर्मेरुपर्वतः नानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षेण ज्वलितो दीप्तो नानौषधिप्रज्वलितः, औषधयो यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात् एवं भवति बहुश्रुतः । सोपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्यपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षौषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ॥ २९ ॥ किं बहुना ?
मूलम् — जहा से सयंभुरमणे, उदही अवखओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥ ३० ॥ व्याख्या- यथा स स्वयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स तथा नानारत्लैर्मरकतादिभिः प्रतिपूर्णो नानारत्त्रप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह -
मूलम् - समुद्दगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया ।
सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥ ३१ ॥
एकादशम
ध्ययनम्
(११) गा२९-३१
॥ २५८ ॥