________________
व्याख्या-'समुहगंभीरसमत्ति' आपत्वाद्गाम्भीर्येणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भी-1 यसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासयत्ति' दुःखेनाश्रीयन्ते पराभवबुद्ध्या केनापीति दुरा
ध्ययनम्
गा ३२ श्रयाः, अत एवाचकिता अत्रस्ताः केनचित् परीपहपरवाद्यादिना, तथा दुःखेन प्रधय॑न्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्सत्ति' सुप्व्यत्ययात् श्रुतेनागमेन पूर्णा भृता विपुलेन अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः । त्रायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः। क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि गतिमुत्तमा मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेपि बहुवचननिर्देशो व्याप्ति-18 प्रदर्शनायेति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाहमूलम्-तम्हा सुअमहिद्विज्जा, उत्तिमहगवेसए।जेणप्पाणं परं चेव, सिद्धिं संपाउणिज्जासित्ति बेमि ॥३२॥ | व्याख्या-तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत् , अध्ययनश्रवणचिन्तनादिना श्रयेत, उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चैव सिद्धिं मुक्तिं सम्प्रापयेदिति सूत्रार्थः ॥ ३२॥ इति ब्रवीमीति प्राग्वत् ॥
RODARADADAGDIASPASPAEDIEDANDEDIDIODOGS DGPIDIODIODEREDATERANDIDASDARPANDERIEDANDASTRATPAGEIGDEPATDADGETM । इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥११॥ Prasvaavaavaavaavaavatavaasrmavasyapraavaraaaaaaaaaaaaaaaaaaaaaaaaaaaaa000000000000raat
&
१.४४