________________
राणि धान्यानि शाल्यादीनि तैः प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि सामाजिका-एकादशमनामिव गच्छवासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्णः प्रवचनाधार- ध्ययनम् |तया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि-"जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह ॥ न हु गा २७-२८ |तुंबंमि विणहे, अरया साहारया हुंति । १। ति" सूत्रार्थः ॥ २६ ॥ मूलम्-जहा सा दुमाण पवरा, जंबू नाम सुदंसणा।अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥
व्याख्या-यथा सा द्रुमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः | | कोपि द्रुमोस्ति, दुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात् , सा च कस्येत्याह-अनादृतस्य अनाहतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि | अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषगुमोपमसर्वसाधुपु च प्रवर इति सूत्रार्थः ॥ २७॥
मूलम्-जहा सा नईण पवरा, सलिला सागरंगमा। सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए॥२८॥ | ___ व्याख्या-यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरङ्गमा समुद्रपातिनी, न तु क्षुद्रनदीवदन्तरा विशीर्यते इत्यर्थः । शीता नाम्नी नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रबहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः। सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव |