________________
व्याख्या-यथा स चतुर्भिहयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती पट्खण्डभर-18|एकादशम ताधिपो महर्द्धिको दिव्यलक्ष्मीवान् चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-"सेणावइ १ गा ध्ययनम् हावई २, पुरोहि ३ गय ४ तुरय ५ वडई ६ इत्थी ७। चकं ८ छत्तं ९ चम्मं१०,मणि ११ कागिणि १२ खग्ग १३
गा २३ दंडो १४ अ।१। ति" तेषामधिपतिः खामी चतुर्दशरत्नाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि दानादिभिचतुर्भिर्धरेन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्धयश्चामपोषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दश-1 रत्नोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ २२ ॥ मूलम्-जहा से सहस्सक्खे, वजपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सुए ॥ २३ ॥ व्याख्या-यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पंच मंत्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति
क्ष इत्युच्यते, इति सम्प्रदायः । तथा वजं प्रहरणविशेषः पाणावस्येति वज्रपाणिः, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः।सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव
जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपत1 पोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः॥ २३॥