SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ व्याख्या-यथा स चतुर्भिहयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती पट्खण्डभर-18|एकादशम ताधिपो महर्द्धिको दिव्यलक्ष्मीवान् चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-"सेणावइ १ गा ध्ययनम् हावई २, पुरोहि ३ गय ४ तुरय ५ वडई ६ इत्थी ७। चकं ८ छत्तं ९ चम्मं१०,मणि ११ कागिणि १२ खग्ग १३ गा २३ दंडो १४ अ।१। ति" तेषामधिपतिः खामी चतुर्दशरत्नाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि दानादिभिचतुर्भिर्धरेन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्धयश्चामपोषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दश-1 रत्नोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ २२ ॥ मूलम्-जहा से सहस्सक्खे, वजपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सुए ॥ २३ ॥ व्याख्या-यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पंच मंत्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति क्ष इत्युच्यते, इति सम्प्रदायः । तथा वजं प्रहरणविशेषः पाणावस्येति वज्रपाणिः, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः।सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपत1 पोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः॥ २३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy