________________
भ
SAS
एकादशम ध्ययनम्
(११) गा २०.२२
४
उत्तराध्ययन , कतया तीक्ष्णाभ्यां खशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध
इ व जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ ३||मूलम्-जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ॥ २०॥
व्याख्या--यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुप्पहंसएत्ति' दुष्प्रधर्षकोऽन्यः पराभवितुमशक्यः सिंहः
केसरी मृगाणामारण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यनै६|| गमादिनयैः प्रतिभादिगुणोदप्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥ २०॥ I मूलम्-जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥ २१ ॥
| व्याख्या-यथा स वासुदेवः, शंखं पाञ्चजन्यं, चक्र सुदर्शनं, गदां च कौमोदकीं, धरतीति शङ्खचक्रगदाधरः । ६ अप्रतिहतबलः अस्खलितसामर्थ्यः, अयं भावः-एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः। सोपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरञ्च शंखचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ॥ २१॥ मूलम्-जहा से चाउरते, चक्कवट्टी महिडिए । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ॥ २२ ॥
USMSALORG
२५६॥