________________
उत्तराध्ययन | प्रकारद्वयेनापीत्यपिशब्दार्थः, विराजते शोभते, तत्र हि तन्न कलुपीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एकादशमएवमनेन प्रकारेण बहुश्रुते 'भिक्खूत्ति' भिक्षी मुनौ, धर्मो मुनिधर्मः, कीर्तिः श्लाघा, तथा श्रुतमागमो विराजते इति
ध्ययनम् ॥२५५॥
४ा (११) सम्बन्धः । अयंभावः-यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन खयं शोभावन्ति तथापि मिथ्यात्वादिकालुष्याप
गा१६-१७ दगमान्नमल्यादिगुणैः शंखसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं || ||
हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ॥ १५॥ पुनबेहुश्रुतस्तवमेवाहमूलम्-जहा से कंबोआणं, आइण्णे कंथए सिआ। आसे जवेण पवरे, एवं भवइ बहुस्सुए॥१६॥ | व्याख्या-यथा स इति प्रसिद्धः, काम्बोजानां कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्चो यः किल दृषच्छकलभृतकुतपनिपातध्वनेन संत्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्युपनये, तत ईदृशो भवति बहुश्रुतः, जैना हि मुनयः परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थकाश्ववत्तेभ्योप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥
मूलम्-जहाइण्णसमारूढे, सूरे दढपरकमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सुए ॥ १७॥ A व्याख्या-यथा आकीर्ण जात्यादिगुणोपेतमश्वं समारूढोऽध्यासितः आकीर्णसमारूढः शूरचारभटो दृढपराक्रमो |
गाढवलः 'उभओत्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति ।