________________
एकादशम
ध्ययनम्
गा १४-१५
पार्थेऽन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, 'सुविणीएत्ति' स एवंविधगुणा
|न्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ॥ १३॥ यश्चैवं विनीतः स कीकू स्यादित्याह३ मूलम्-वसे गुरुकुले णिचं, जोगवं उवहाणवं। पिअंकरे पिअंवाई, से सिक्खं लडुमरिहई ॥ १४ ॥
व्याख्या-वसेत्तिष्ठेद्गुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणश्चैतत्ततो यावजीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः। योगो व्यापारो धर्मस्य तद्वान् , उपधानमङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान् , प्रियङ्करः
कथञ्चित्केनचिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियतिमेव चेष्टत इत्यर्थः । अत एव 'पिअंबाइत्ति' केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः प्रियंवादी । आह च
"करयलमलिअस्सवि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सजणमाणुसस्स महुरा समुल्लावा ॥१॥ | तथा चास्य को गुणः ? इत्याह-स एवंविधगुणवान् शिक्षा शास्त्रार्थग्रहणतदासेवनादिरूपां लब्धुमवाप्समर्हति योग्यो भवति, न तु तद्विपरीतोऽविनीतः। यश्च शिक्षा लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥
एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाह१२ मूलम्-जहा संखंमि पयं निहितं,दुहओवि विरायइ। एवं बहुस्सुए भिक्खू , धम्मो कित्ती तहा सुयं १५
व्याख्या-यथेति दृष्टान्ते, शंखे पयो दुग्धं निहितं न्यस् 'दुहओवित्ति' खसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन
LACEMARAC
ASSESSUAASTASA
%