________________
उत्तराध्ययन|
दशमाध्य. यनम् (१०) गा ३५-३६
॥२५०॥
न्यासे, ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः। भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु 'अभितुरत्ति' आभिमुख्येन वरख शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तएत्ति' गन्तुं। ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः॥३४॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः
मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि।
खेमं च सिवं अणुत्तरं, समयं गोअम मा पमायए ॥ ३५॥ व्याख्या-न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणिं उत्तरोत्तरशुभाध्यवसायरूपां क्षपक श्रेणिं 'ऊसिअत्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धिं सिद्धिसंज्ञं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुच्चये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३५॥ अथ निगमयन्नपदेशसर्वखमाह
मूलम्बु द्धे परिनिवुडे चरे, गाम गए नगरे व संजए।
संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥ ३६ ॥
|॥२५॥
म