________________
उत्तराध्ययन
दशमाध्ययनम्(१०) गा २८-२९
॥२४८॥
SHREE
प्राग्वत् । केशपाण्डुरत्वादि जराचिरं, रोगाश्च, यद्यपि गौतमे न सम्भवन्ति, तथापि तन्निश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ॥ २७ ॥ अथ यथा अप्रमादो विधेयस्तथाह
मूलम्—बुच्छिद सिणेहमप्पणो, कुमुअं सारइअं वा पाणिअं।
से सबसिणेहवज्जिए, समयं गोअम मा पमायए ॥ २८॥ व्याख्या-व्युच्छिद्धि अपनय स्नेहं मद्विषयमभिष्वङ्गं, आत्मनः स्वस्य, किमिव किं ? कुमुदमिव चन्द्रविकासिकमलमिव 'सारइअंति' सूत्रत्वाच्छरदिभवं शारदं, वाशब्द उपमार्थो भिन्नक्रमश्च प्राग योजितः, पानीयं जलं, ततश्च कुमुदं यथा प्रथमं जलमग्नमपि जलं विहाय वर्तते, तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेहं छिद्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ॥ २८ ॥ किञ्च
मूलम्-चिच्चा धणं च भारिअं. पवइओ हि सि अणगारिअं।
मा वंतं पुणोवि आविए, समयं गोयम मा पमायए ॥ २९ ॥ व्याख्या-त्यक्त्वा परिहत्य धनं चतुष्पदादि, च शब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रबजितः प्रतिपन्नो
॥२४८॥