SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ दशमाध्य यनम् गा२४-२७ मूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंति ते।से जिब्भबले अहायई,समयं गोअम मा पमायए२४ मूलम्-परिज़रइ ते सरीरयं,केसापंडुरया हवंति ते।से फासवले अहायई,समयं गोअम मा पमायए२५ ३||मूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंति ते।से सबबले अ हायई,समयं गोअम! मा पमायए२६ * व्याख्या-इदमपि सूत्रपञ्चकं प्राग्वन्नयं, नवरं 'सबबलेत्ति' सर्वेषां करचरणाद्यवयवानां वलं खखव्यापारसामर्थ्य इह च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रपदकार्थः ॥ २६ ॥ जरातः शरीराशक्तिरुक्ता, अथ रोगेभ्यस्तामाह मूलम्-अरई गंडं विसूईआ, आयंका विविहा फुसंति ते। ___ विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ॥ २७ ॥ व्याख्या-अरतिर्वातादिजनितश्चित्तोद्वेगः, गंडं गडः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्योघातिनो रोगविशेषाः, विविधा बहुप्रकाराः स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडइत्ति' विशेषेण पतति बलोपचयादिपैति, विध्वस्यति जीवमुक्तमधः पतति ते शरीरकमतो यावजरा रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि।
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy