________________
अतो मा प्रान्त उनी पुनरपि भूगोपि
मात्र
हिर्यस्मात् 'सित्ति' सूत्रत्वादकार लोपे असि वर्तसे अनगारितां मुनित्वं, अतो मा वान्तं उद्गीर्ण पुनरपि भूयोपि
दशमाध्य'आविएत्ति' आपिबेः। किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ २९॥ कथं वान्तापानं न स्यादित्याह
यनम्
गा ३०-३१ मूलम्-अवउज्झिअ मित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा तं बिइअं गवेसए, समयं गोअम मा पमायए ॥ ३०॥ व्याख्या-अपोह्य मुक्त्वा मित्राणि च बान्धवाश्च मित्रवान्धवं, विपुलं विस्तीर्ण, चः समुच्चये, एवः पूर्ती, धनस्य है। कनकादिद्रव्यस्य ओघः समूहः तस्य सञ्चयः कोशो धनौघसञ्चयस्तं, मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेषः, गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति वान्तोपमं, भूयोपि तद्वेषणे च वान्तापानमेव स्यादित्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३०॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्ध्यर्थमाह
मूलम्-नहु जिणे अज दीसई, बहुमए दीसई मग्गदेसिए ।
संपइ नेआउए पहे, समयं गोअम मा पमायए ॥ ३१ ॥ __ व्याख्या-नहु नैव जिनोऽर्हन् अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः 18स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गा|