SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन दशमाध्ययनम् (१०) गा ६-१२ ॥२४५॥ ६ मूलम्-आउक्कायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईयं, समयं गोयम मा पमायए ॥६॥ मूलम्-तेउकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईअं, समयं गोअम मा पमायए ॥७॥ मूलम्-वाउकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईअं, समयं गोयम मा पमायए॥८॥ ___ व्याख्या-इदं सूत्रत्रयं पृथ्वीसूत्रवद्याख्येयम् ॥ ६॥ ७ ॥८॥ मूलम्-वणस्सइकायमइगओ,उक्कोसंजीवो उ संवसे। कालमणंतं दुरंतं,समयं गोयम मा पमायए ॥९॥ | व्याख्या-इदमपि प्रागवत् , नवरं-अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षश्चैतत् । दुष्टः अन्तोऽस्येति | दुरन्तस्तं,एतदपि साधारणापेक्षमेव । ते ह्यत्यन्ताल्पवोधत्वेन तत उदृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति ९॥ मू-बेइंदिअकायमइगओ, उक्कोसंजीवो उसंवसे। कालं संखिजसण्णिअं,समयं गोयम मा पमायए १० तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे।कालं संखिज्जसपिणअं, समयं गोयम मा पमायए ११ चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखिजसण्णिअं, समयं गोयम मा पमायए १२ व्याख्या-इदमपि सूत्रत्रयं स्पष्टं,नवरं-कालं संखिजसण्णिअंति'संख्येयसंज्ञितं संख्यातवर्षसहस्रात्मकम् ।१०।११।१२॥ ॥२४५॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy