SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ दशमाध्य यनम् गा४-५ चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्मपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमित्यतोस्यानित्यतां ज्ञात्वा 'विहुणाहित्ति' विधुनीहि जीवात् पृथक्कुरु, रजः कर्म, 'पुरेकडंति' पुरा तत्कालापेक्षया पूर्व कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥३॥ न च पुनर्तृत्वावाप्तौ धर्मोद्यमः करिष्यत इति ध्येयं, यतः मूलम्-दुलहे खलु माणुसे भवे, चिरकालेणवि सबपाणिणं । ___ गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥ ४॥ व्याख्या-दुर्लभो दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धीभवो जन्म, चिरकालेनापि प्रभूतकालेनापि, आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह-गाढा विना शयितुमशक्याः, च इति यस्मात् , विपाका उदयाः कर्मणां नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीदत्यादि प्राग्वदिति सूत्रार्थः ॥४॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाहमूलम्-पुढविकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए॥५॥ व्याख्या-पृथिवीकायमतिगतः प्राप्तः 'उक्कोसंति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत्तद्रूपतयैवावतिष्ठते, कालं संख्यातीतं असंख्येयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥ ५॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy