SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन | उल्लावो किसलपंडपत्ताणं ॥ उवमा खलु एस कया, भविअजणविबोहणटाए ॥३॥" स्पष्टा । यथा चेह किसल दशमाध्य. यानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योपि यौवनगर्वितोऽनुशासनीयः। “तथा चोक्तं वाचकमुख्यैः-"परिभवसि किमिति यनम् (१०) ॥२४४॥ लोकं, जरसा परिजर्जरीकृतशरीरम् ॥ अचिरात्त्वमपि भविष्यसि, यौवनगवे किमुद्वहसि ?॥१॥" तदेवं जीवित गा २-३ यौवनयोरनित्यतां ज्ञात्वा प्रमादो न विधेय इति सूत्रार्थः ॥ १॥ भूयोप्यायुष एवानित्यत्वमाह मूलम्-कुसग्गे जह ओसबिंदुए, थोवं चिट्टइ लंबमाणए। एव मणुआण जीविअं, समयं गोयम मा पमायए ॥ २॥ व्याख्या-कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षविन्दुः, खार्थे कप्रत्ययः, स्तोकमल्पं कालमिति 8 शेषः, तिष्ठति लम्बमानको मनाए निपतन् । वद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥२॥ उक्तार्थमुपसंहरन्नुपदेशमाहमू-इइ इत्तरिअंमि आउए, जीविअए बहुपच्चवायए। विहुणाहि रयं पुरेकडं,समयं गोयम मा पमायए ३/४ व्याख्या-इत्युक्तन्यायेन इत्वरे खल्पकालभाविनि “एति उपक्रमहेतुभिरनपवर्त्यतया यथावद्धं तथैवानुभवनी-8॥२४४॥ यतां गच्छतीति आयुः" तचैवं निरुपक्रममेव तस्मिन् , तथा अनुकम्पितं जीवितं जीवितकं, च शब्दस्य गम्यत्वात्तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन 1806AXBARU MARES REXHOSASSAR
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy