SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ * * दशमाध्य यनम् गा १३-१६ * * * मूलम्-पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे। सत्तट्ठभवग्गहणे, समयं गोयम मा पमायए १३|| __व्याख्या–पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वान्मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह 8 गृह्यन्ते, 'सत्तट्टत्ति' सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः संख्यातायुषि, अष्टम-11 स्त्वसंख्यातायुषीति ॥ १३॥ मूलम्-देवे नेरइए अइगओ,उक्कोसं जीवो उ संवसे।इक्किकभवग्गहणे,समयं गोयम मा पमायए १४, ___ व्याख्या-देवान्नैरयिकांश्चातिगत उत्कर्षतो जीवः संवसेत् एकैकभवग्रहणं, अतः समयमपि गौतम ! मा प्रमा-13 दीरिति सूत्रदशकार्थः ॥ १४ ॥ उक्तमेवार्थमुपसंहरन्नाहमूलम्-एवं भवसंसारे, संसरइ सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो,समयं गोयम मा पमायए १५ । व्याख्या-एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन् , संसरति पर्यटति, शुभाशुभैः कर्मभिः पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥ १५ ॥ इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाहमू-लद्धूणविमाणुसत्तणं,आरिअत्तं पुणरवि दुल्लहावहवे दसुआ मिलक्खुआ,समयं गोयम मा पमायए१६ ** *
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy