________________
त्पायसं ताव-दपि वार्द्धरिवोदकम् ॥ १३७ ॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दध्यावहो भाग्यम
&ा दशमाध्यस्माक मुदितोदितम् !॥१३८॥ आश्रयं सर्वलब्धीना-मोषधीनामिवाद्रिराट् ॥ प्रवर्तकः सन्मार्गाणां, तटिनीनामिवाम्बुदः । यनम् ॥१३९ ॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा ॥ यशोभिश्च महोभिश्च, न्यञ्चयंश्चन्द्रभास्करौ ॥१४॥
गौतमव
क्तव्यता सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः ॥ यदयं मिलितः खामी, कृपारसमहोदधिः ॥ १४१॥[ त्रिभिविशे
१३७-१५१ षकम् ] किञ्च प्रसादादस्यैव, लब्धो बोधिः सुदुर्लभः ॥ जगचिन्तामणिः श्रीमान् , वीरखामी च नंस्यते ॥ १४२॥ तदिदानी भवाम्भोधि-रस्माभिस्तीर्ण एव हि ॥ व्याप्तो जन्मजरारोग-मरणादिजलोर्मिभिः ॥ १४३ ॥ इत्यादिध्यानमाहात्म्या-द्धाना एव ते क्षणात् ॥ सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्वलम् ॥ १४४ ॥ अथ सर्वेषु तृप्तेषु, गणेशो बुभुजे स्वयम् ॥ तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ॥ १४५ ॥ क्रमात्समवसरण-समीपभुवमीयुषाम् ॥ दिन्नादीनां प्रातिहार्य-लक्ष्मीमाप्तस्य पश्यताम् ॥ १४६ ॥ एकोत्तरपञ्चशती-मितानां षष्ठकारिणाम् ॥ |उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः॥ १४७॥[युग्मम् ] तावतामेव कोडिन्न-प्रमुखानां तु तत्क्षणम् ॥ सर्वज्ञं पश्यतां जज्ञे, पञ्चमज्ञानसङ्गमः ॥ १४८ ॥ अथ प्रदक्षिणीचक्रे, तैवृतो गणभृजिनम् ॥ ग्रहब्रजैः परिवृतः, सुमे
रुमिव चन्द्रमाः॥ १४९ ॥ तांश्चैवमत्रवीद्वीक्ष्य, ब्रजतो जिनपर्षदि ॥ भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् PI॥ १५०॥ जिनान्माऽऽशातयेत्युक्त-स्ततो भगवतागणी ॥ मिथ्यादुष्कृतपूर्वतान् , क्षमयित्वेत्यचिन्तयत् ॥ १५१॥
CALCURRICROSECRESS