SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२४२॥ मानिको वज्र-खामिजीवस्तदा मुदा ॥ सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ॥ १२३ ॥ स च पञ्चशती- दशमाध्यमानं, तदध्ययनमग्रहीत् ॥ नत्वा च गणिनं पुण्या-शयः खाश्रयमाश्रयत् ॥ १२४ ॥ प्रभाते च गणी नत्वा, जिने- यनम् (१०) न्द्रानुत्तरन् गिरेः॥प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥ १२५ ॥ गौतमः स्माह युष्माक-मस्माकं च गौतमव क्तव्यता गुरुर्जिनः ॥ ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरुः ? -१२६ ॥ गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः ॥ १२३-१३६ जितरागो जयति मे, गुरुवीरो जगद्गुरुः ॥ १२७॥ तदाकर्ण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः ॥ देवार्पितयतिवेषाः, प्राजन् गौतमान्तिके ॥ १२८ ॥ तैश्च सार्धं चलन् भिक्षा-काले जातेथ तान् गणी ॥ किं भोजनं युष्मदर्थमानयामीति पृष्टवान् ? ॥१२९ ॥ प्राज्यैः पुण्यगुरुरसौ, प्राप्तोवाञ्छितदायकः ॥ तदद्य हृद्यैरशनै-स्तपैयामःक्षुधानलम् ! ॥१३०॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमान्नेन पारणम् ॥१३१॥ ततो गतो गणी पार्थ-ग्रामे केनापि भक्तितः ॥ खण्डाज्यपायसैः प्राज्यः, प्रासुकैः प्रत्यलम्भ्यत ॥ १३२॥ पतद्वहस्तदापूर्ण-स्तत्पाणौ दिद्युते तदा ॥ पूर्णेन्दुरिव तद्वत्र-लीलां शिक्षितुमागतः ! ॥ १३३ ॥ अथायान्तं करस्थैकपात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति पायसम् ॥ १३४ ॥ इयता त्वमुना नो नो, भावीनि । ॥२४२॥ तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेस्मिन् , कृतं चिन्तनयानया॥ १३५ ॥ प्रभुस्त्वागत्य विधिव-त्परिपाट्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवेषयन् ! ॥ १३६ ॥ अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् ॥ नाक्षय 464907
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy