SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२४॥ नां हि दुराशयः ॥ ९४ ॥ अन्यदा तु ब्रतोद्विग्नः, परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरून् मुक्त्वा, जगाम नगरी | दशमाध्यनिजाम् ॥ ९५ ॥ तत्र भूपगृहोपान्त-स्थितोशोकतरोरधः ॥ न्यषीदद्गतसर्वख, इव चिन्ताशताकुलः ॥ ९६ ॥ तदानम् (१०) |च पुण्डरीकस्य, धात्री तत्र समागता ॥ शोकाम्भोनिधिमग्नं तं, दृष्ट्वा राज्ञे न्यवेदयत् ॥९७॥ ततो गुणोपि दोषाय, गीतमवक्त व्यतान्तर्ग. जात इत्यवधारयन् ॥ सान्तःपुरपरीवारो, भूपस्तत्राययो द्रुतम् ॥ ९८ ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्व-INIK वत् ॥ सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ ९९ ॥ भूयो भूयोभ्यधात्को हि, हित्वा खर्नरकं श्रयेत् ॥ काचख- ककण्डरीण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ॥१०० ॥ प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति निःखताम् ॥ को कवर्णनम् वा मुक्त्वा व्रतं भोगान् , कांक्षति क्षणभङ्गुरान् ॥१०१॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा तर्हि कथ्यताम् ॥ ददा-16 ९४-१०८ त्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥ १०२ ॥ भोगवाञ्छा ममास्तीति, हित्वा ब्रीडां व्रती जगौ ॥ ततस्तस्मै | नृपो राज्यं, पापभारमिवार्पयत् ॥ १०३॥ लोचं कृत्वा चतुर्याम, धर्म च प्रतिपद्य सः ॥ कण्डरीकात्साधु लिङ्गं, सुखपिण्डमिवाददे ॥ १०४ ॥ गुरूपान्ते परिव्रज्य, भोक्ष्येहमिति निश्चयी ॥ सोचालीदिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥ १०५॥ कण्डरीकस्तु तत्रैव, दिने सुबहुभोजनम् ॥ चखादादृष्टकल्याण, इवोचैद्धिमुद्वहन् ॥१०६॥8॥२४॥ प्रणीतमतिमात्रं त-न्मन्दाग्नस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ १०७॥ पापोयमिति नीरागैः, सचिवाद्यैरुपेक्षितः ॥ सोथ व्यथानदीपूरे, प्लवमानो व्यचिन्तयत् ॥ १०८॥ सम्प्राप्तव्यसनं नाथ-मुपेक्षन्तेत्र ये
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy