________________
| यनम्
अथान्यदा तस्य तना-वन्तप्रान्ताशनादिभिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ ८॥ अनाचारैर्यश8 दशमाध्यइवा-मयैः पीडामयैश्च तैः ॥ तत्तनुस्तनुतां भेजे, वैवण्य चाहि चन्द्रवत् ॥ ८१॥ पुनरप्यन्यदा तत्र, कण्डरीकेण|
गौतमवक्तसंयुताः॥ त एवाब्दसहस्रेण, स्थविराः समवासरन् ॥ ८२ ॥ तान्निशम्यागतो भूपो, नत्वा शुश्राव देशनाम् ॥
व्यतान्तर्गकण्डरीकं नमन् भूरि-रोगं तद्वपुरैक्षत ॥ ८३॥ राजाथ स्थविरानूचे, प्रासुकैर्भपजादिभिः॥ चिकित्सां कारयि
तं पुण्डरीप्यामि, कण्डरीकमहामुनेः ॥ ८४ ॥ तद्यूयं मे यानशाला-मलकुरुत सूरयः !॥ इत्युक्ता भूभृता तेपि, तत्र गत्वा- ककण्डरीवतस्थिरे ॥ ८५ ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः ॥ कण्डरीकं क्रमाचकु-निरामयकलेवरम् ॥ ८६ ॥ कवर्णनम् ततो भूजानिमापृच्छय, स्थविरा व्यहरंस्ततः ॥ श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ ८७ ॥ कण्डरीकस्तु
८०-९३ नाचाली-द्राजभोज्येषु गृद्धिमान् ॥ जिह्वेन्द्रियं हि जीवानां, मनोवहुजेयं स्मृतम् ॥८८ ॥ तच ज्ञात्वा पुण्डरीकस्तत्रागत्यानमच्छिराः ॥ तं त्रिप्रदक्षिणीकृत्या-वादीदेवं कृताञ्जलिः ॥ ८९॥ धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफ-15 |लितं जनुः॥ सन्त्यज्य राज्यभार्यादि, सर्व यत्स्वीकृतं व्रतम् ! ॥९॥ अहं त्वधन्यो निःसारं, भूरिदुःखजलार्ण
वम् ॥ रिपुतस्करदायादा-धीनं विद्युल्लताचलम् ॥ ९१॥ विपाककटुकानित्यं, विषयावादसुन्दरम् ॥ अप्यवश्यं परि18 त्याज्यं, राज्यं न त्यक्तुमीश्वरः ॥ ९२ ॥ [ युग्मम् ] इत्येकशो नृपेणोक्तः, स मुनिौनमाश्रयत् ॥ द्विस्त्रिरुक्तस्तु ||
मन्दाक्ष-विलक्षो व्यहरत्ततः॥ ९३॥ किञ्चित्कालं व्यहार्षीच, गुरुभिः सममुन्मनाः ॥ दुरावेश इवासाध्यः, प्राणि