SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ PR उत्तराध्ययन तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः प्रणम्य च ॥ निशम्य देशनां सम्यक, श्राद्धधर्ममुपाददे ॥६५॥ कण्डरी | दशमाध्य. कोपि तान्नत्वा, श्रुत्वा धर्ममदोवदत् ॥ आदास्येहं भवोद्विग्नः, प्रव्रज्यां युष्मदन्तिके ॥ ६६ ॥ तद्यावद्भूपमापृच्छया शयनम् (१०) ॥२४॥ गौतमवगच्छाम्यहमिह प्रभो ! ॥ तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ॥ ६७ ॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तो गुरु- कव्यता भिस्ततः॥ कण्डरीको द्रुतं गत्वा, पुर्यामित्यग्रजं जगौ ॥ ६८॥-मया गुरोर्जिनवचो, लब्धमधेरिवामृतम् ॥ आरो- ६५-७९ ४ ग्यमिव वैराग्यं, तत्प्रभावान्ममाभवत् ॥ ६९ ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे ॥ नृजन्म हारयेत्को हि, प्रमादेन धुरत्नवत् ? ॥ ७० ॥ पुण्डरीकोऽब्रवीन्मास्मा-धुनाकापीव्रतग्रहम् ॥राज्यं ददामि ते मुंव, भोगान् गृह्णाम्यहं व्रतम् ॥ ७१॥ कण्डरीकोभ्यधाद्भोगै, राज्येन च कृतं मम ॥ व्रतमेव हि मेभीष्टं, बुभुक्षोरिव भोजनम् ॥७२॥ पुण्डरीकोवदद्वत्स !, साधुधर्मोतिदुष्करः ॥ त्याज्यानि वतिनां पाप-स्थानान्यष्टादश ध्रुवम् ॥ ७३ ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् ॥ मनो निधेयं सन्तोष, विधेयं च गुरोर्वचः ॥ ७४ ॥ बाहुभ्यां वार्द्धितरण-मिव तहुकरं व्रतम् ॥ त्वञ्चातिसुकुमारोसि, शीतोष्णादिव्यथासहः ॥ ७५॥ दीक्षादानं ततो वत्स!, साम्प्रतं साम्प्रतं न ते ॥ ॥२४॥ भुक्तभोगो बताभोग-मगीकुर्या यथासुखम् ॥ ७६ ॥ कण्डरीकोलपत् क्लीव-नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां 1-धीर-पुंसां तन्नैव दुष्करम् ॥ ७७ ॥ तन्मे दत्त व्रतानुज्ञां, द्रुतमित्यनुजो वदन् ॥ भूभुजा व्रतमादातुं, कथमप्यन्व-18 मन्यत ॥ ७८ ॥ कण्डकरीकस्ततः प्राज्य-रुत्सवैव्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ७९ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy