SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ दशमाध्ययनम् गौतमवक्तव्यता ५०-६४ *SHREG455555 __ इतश्च धनदः शक्र-दिक्पालो नन्तुमर्हतः ॥ तत्रायातो जिनान्नत्वा, ववन्दे गणिनं मुदा ॥ ५० ॥ देशनायां गणेशोपि, तत्त्वत्रयनिरूपणे ॥ इति साधुगुणानूचे, गुरुतत्त्वं प्ररूपयन् ॥ ५१ ॥ "महाव्रतधरास्तीत्र-तपः शोषितविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ॥ ५२ ॥ निष्कषाया महात्मानः, साधयो गुरवः स्मृताः ॥ तारयन्ति परं ये हि, तरन्तः पोतवत्खयम् ! ॥५३॥ [युग्मम् ]" तकृत्वा गणिगात्रं च, वीक्ष्यातिमृदु पीवरम् ॥ श्रीदो दध्यौ विसंवादि, वचोस्य खवपुष्यपि ॥ ५४ ॥ अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् ॥ इति वैश्रमणः ४ किञ्चि-जहास विकसन्मुखः !॥ ५५ ॥ ततो ज्ञात्वा तदाकूतं, चतुर्ज्ञानी जगौ प्रभुः ॥ ध्यानमेव प्रमाणं स्यात् , | तनुत्वं न तनोःपुनः ॥ ५६ ॥ अस्य संशयपङ्कस्य, क्षालनाय जलोपमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ॥ ५७ ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्या पुण्डरीकिण्यां, महापद्मनृपोभवत् ॥५८॥ तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती ॥ पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ॥ ५९॥ तस्यां नगर्यामन विराः समवासरन् ॥ उद्याने नलिनवने, त्रिदशा इव. नन्दने ॥६०॥ तान् प्रणम्य महापद्मः, श्रुत्वा धर्म विरक्तधीः ॥ गत्वा पुर्या पुण्डरीकं, न्यधाद्राज्य महामहः ॥६१॥ कण्डरीकञ्च संस्थाप्य, यौवराज्यग्रहीद्वतम् ॥ पुण्डरीकमहाराज-कृतदीक्षामहो नृपः ॥६२॥ अधीत्य सर्वपूर्वाणि,क्रमात्सम्प्राप्तकेवलः॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् ॥ ६३॥ अथान्येयुः पावयन्तो, धरां चरणरेणुभिः॥त एव स्थविरास्तत्र, भूयोपि समवासरन् ॥६॥ SASHARA
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy