________________
उत्तराध्ययन
॥२३९॥
दशमाघ्ययनम् (१०) गातमय क्तव्यता ३७-४९
भोजनः॥ द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः ॥ ३७॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ॥ ३८ ॥ न तु कोपि गिरेस्तस्य, क्लिश्यमानोप्यगाच्छिरः॥ गम्यं गरुत्मतो मेरु- शृङ्गं किं यान्ति केकिनः ? ॥ ३९ ॥ अथ ते तापसाः सर्वे, खतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या-चिन्त- यन्निति विस्मिताः!॥४०॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं-क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः ? ॥४१॥ उचैर्मुखेषु तेष्वेवं, चिन्तयत्खेव गौतमः ॥ जङ्घाचारणलब्ध्यार्क-रश्मीनालम्ब्य सञ्चरन् ॥४२॥
तेषामुपर्यागा-क्षणाचागाददृश्यताम् ॥ जवनैः पवनैः प्रेय-माणो मेघ इवोच्चकैः ॥४३॥ [युग्मम् ] तापसास्ते तु तं प्रोचैः, प्रशंसन्तो व्यचिन्तयन् ॥ अस्य शिष्या भविष्यामो-ऽमुष्मादुत्तरतो गिरेः॥४४॥ गौतमस्तु गतः शैल-मौलौ भरतकारितम् ॥ हृतावसादं प्रासादं, दर्शनीयं ददर्श तम् ॥४५॥ मानवान्वितानादि-जिनादीन् स्थापनाजिनान् ॥ ननाम नित्यप्रतिमा-प्रतिमांस्तत्र च प्रभुः ॥४६॥ साक्षादिव जिनांस्तांश्च, दर्शदर्श प्रमोदभाक्॥ | सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः ॥४७॥ “जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जगभावविअक्खण ॥ अट्टावयसंठविअरूव कम्मट्ट विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ॥४८॥ इति स्तुत्वा च नत्वा च, चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रिवासाया-ऽशोकोऽशोकतरोस्तले ॥४९॥
१ शाश्वतप्रतिमातुल्यान् ॥
॥२३९॥