________________
दशमाध्य
यनम् गौतमवकव्यता २४-३६
मोहमत्तेभपञ्चत्व-पञ्चास्या मार्ग एव ते ॥ चञ्चत्प्रपञ्चं पञ्चापि, पञ्चमज्ञानमासदत् ! ॥ २४ ॥ [ युग्मम् ] जिना| भ्यणं गतास्तेथ. गौतमखामिना समम् ॥ प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपर्पदि ॥ २५॥ ततस्तान् गौतमः प्रोचे-ऽनभिज्ञा इव भोः ! कथम् ? ॥ यूयं यात समायात, वन्दध्वं भुवनप्रभुम् ॥ २६ ॥ जिनान्माऽऽशातयेत्युक्तः,
श्रीवीरेणाथ गौतमः ॥ तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ॥ २७॥ दुर्भगं हरिणाक्षीव, भजतेद्यापि |मां न हि ॥ केवलज्ञानलक्ष्मीस्त-हिं सेत्स्यामि नाथवा ? ॥ २८ ॥ इति चिन्तयतः श्रीम-दिन्द्रभूतिगणेशितुः ॥ असौ सुराणां संलापः, कर्णजाहमगाहत ॥ २९ ॥ जिनेनाद्योदितं यो हि, जिनान्नमति भूचरः॥ खलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः ॥ ३० ॥ इति देववचः श्रुत्वा-ऽष्टापदं गन्तुमुद्यतः॥ पप्रच्छ गौतमः सार्व-सार्वभौम कृताञ्जलिः ॥ ३१॥ ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ॥३२॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः ॥ भक्त्याभिवन्ध तीर्थेशं, प्रतस्थेष्टापदं प्रति ॥ ३३ ॥ | इतश्च कोडिन्नदिन्न-सेवालास्तापसास्त्रयः ॥ तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ ३४ ॥ मुक्तिरष्टापदारोहा-द्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ॥ ३५ ॥ [ युग्मम् ] उपवासतपास्तेषु, प्रथमः सपरिच्छदः ॥ कन्दादिभोजनो भेजे, तस्याद्ररादिमेखलाम् ॥ ३६॥ षष्ठकारी द्वितीयस्तु, पक्कपत्रादि
NAGACASRANAGAROCAR