________________
उत्तराध्ययन
॥२३६॥
बुद्धदाटोपः, सन्ध्यारागश्चन स्थिरः ॥ सम्पदोपि तथा सर्वा, न स्थिरा इति निश्चितम् ॥१८८॥ यस्तु मोहेन जानाति, नवमाध्यवालिशः सम्पदं स्थिराम् ॥ शाश्वतीं मन्यते मन्दः, स हि सौदामिनीमपि ॥ १८९ ॥ ततो दुष्कर्मतामिस्र-तमिस्रा- यनम् (९)
नग्गतिचकल्पयानया॥ आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥१९०॥ एवं विमृश्यादृतसाधुधर्मः, प्रत्येकबुद्धश्चतुरश्चतुर्थः ॥
| रित्रम् गान्धारराड़ नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ।। १९१ ॥ इति नग्गतिनृपकथा ॥ ४ ॥ ततश्च- १८८-१९१ | राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः ॥ क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः ॥१॥ तत्र चाभूचतु- प्रत्येकबुद्धार-मेकं यक्षनिकेतनम् ॥ तस्मिंश्च व्यन्तरो मूर्ति-स्थितः पूर्वामुखोभवत् ॥ २ ॥ करकण्डुमुनिस्तत्र, पूर्वद्वारा वक्तव्यता प्रविष्टवान् ॥ अपाचीसंमुखद्वारा, द्विमुखश्च महामुनिः॥३॥ पराङ्मखः कथं साधो-स्तिष्ठामीति विचिन्तयन् ॥ १-१० तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ॥ ४॥ नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे॥ ततोपि वदनं प्राग्वतृतीयमकरोत्सुरः ॥ ५॥ नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः॥ यक्षश्चके ततोप्यास्यं, ततश्चाभूचतुर्मुखः ॥६॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् ॥ ततः स कण्डूयनकं, लात्वाऽकण्डूयत श्रुतिम् ॥ ७ ॥ तेन सङ्गो-|| प्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्व, तदादः सञ्चिनोषि किम् ? ॥ ८॥ तेनेत्युक्तोपि ॥२३६॥ नो किञ्चित् , करकण्डुर्यदावदत् ॥ तदा द्विमुखराजर्षि, नमिसाधुरदोभ्यधात् ॥९॥ त्यतराज्यादिकार्यापि, निग्रेन्थोपि भवान् खयम् ॥ करोति कार्य चेदन्य-दोषप्रेक्षणलक्षणम् ॥१०॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृत
*
*