SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ वान् भवान् ॥ परापराधवीक्षायै, क्रियन्ते हि नियोगिनः ॥ ११ ॥ इदानीं तु नियोगित्वं, निःसङ्गस्योचितं न ते ॥ तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुर्गतिः ॥ १२ ॥ यदि सर्व विहाय त्वं, मोक्षायोद्यच्छसे मुने ! ॥ तदा किमर्थ - ३ मन्यस्य, निन्दां वितनुषे वृथा ? ॥ १३ ॥ करकण्डुरथाचख्यौ, मोक्षाकांक्षिषु भिक्षुषु ॥ वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ? ॥ १४ ॥ या रोषात्परदोषोक्तिः, सा निन्दा खलु कथ्यते ॥ सा तु कस्यापि नो कार्या, मोक्षमार्गानुसारिभिः ॥ १५ ॥ हितबुद्ध्या तु या शिक्षा, सा निन्दा नाभिधीयते ॥ अत एव च सान्यस्य, कुप्यतोपि प्रदीयते ॥ १६ ॥ यदार्थ - "रूसऊ वा परो मा वा विसं वा परिअत्तउ || भासिअवा हिआ भासा सपक्खगुणकारिआ ॥ १७ ॥" अनुशिष्टिमिमां शिष्टा- मुदितां करकण्डुना ॥ ते त्रयोप्युररीचक्रु - विजहुश्च यथारुचि ॥ १८ ॥ पुष्पो त्तरविमानात्ते, चत्वारोपि सहच्युताः ॥ सहोपात्तत्रता मोक्षं, सहैवासादयन् क्रमात् ॥ १९ ॥ इति प्रत्येकबुद्धानां, चतुर्णा शमशालिनाम् ॥ सम्प्रदायानुसारेण, चरितं परिकीर्तितम् ॥ २० ॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शमशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ॥ २१ ॥ इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता ॥ ६ ॐॐॐॐॐॐ - BB BF এ2-2-এ22 এर और घर-घर घर-घर - 2 2 52. এF - এॐ ॐ ॐ ४ इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्री मुनिविमलगणिशिष्य भुजिष्योपाध्यायश्रीभावविजयगणि समर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ॥ ९ ॥ Birobato codovabrao abvab anvayabababoo on an abvp के कककक ovarobar avasvarapraavana नवमाध्य. कनम् प्रत्येकबुद्ध वक्तव्यता ११-२१
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy