SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन अत्रान्तरे सुरवधू-युतस्तत्रागतः सुरः॥ प्रणेमे भूभुजा सोपि, तमुच्चैरभ्यनन्दयत् ॥१५९ ॥ ततो विवाहवृत्तान्ते, नवमाध्र॥२३५॥ शाप्रोक्ते कनकमालया॥ अत्यर्थ मुदितो देव-श्चिरं भूपमवार्तयत् ॥ १६० ॥ दिव्यं भोज्यं च मध्याहे, सभार्यो| नए) नग्गतिच३ बुभुजे नृपः ॥ इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ॥-१६१ ॥ अरक्षकं भोज्यमिव, द्विका राज्यं ममारित्रम् द्विषः ॥ उपद्रोष्यन्ति तद्न्तु-मनुमन्यख मां प्रिये !॥ १६२ ॥ सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो, १५९-१७२ यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ? ॥ १६३ ॥ तत्प्रज्ञप्ती महाविद्यां, गृहाण त्वं मदन्तिकात् ॥ ततो राजा ६ गृहीत्वा तां, विधिपूर्वमसाधयत् ॥ १६४ ॥ अगाच व्योममार्गेण, प्रियां पृष्ट्वा निजं पुरम् ॥ लोकैः पृष्टश्च सकलं, || यथावृत्तमचीकथत् ॥ १६५ ॥ ततः कृतोत्सवाः पौराः, प्रोचुरेवं सविस्मयाः॥ अहो ! भूमीविभोर्भाग्या-भ्युदयो || भुवनाद्भुतः ॥ १६६ ॥ सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं विशः ॥ असौ तु भाग्यवान् व्याप-दास्पदेप्याप । सम्पदम् ॥ १६७ ॥ भूप्रियस्तु प्रियां ध्यायन् , पञ्चमेहि ययौ नगम् ॥ दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ||४|| ४॥ १६८॥ एवं मुहुर्मुहुः शैले, ब्रजन्तं तं नृपं प्रजाः ॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ॥ १६९ ॥ ॥२३५ |तं चान्यदा गतं तस्मि-नद्रावित्यवदत्सुरः॥ आदेशं खप्रभोः कर्तु, यास्याम्यहमितोधुना ॥ १७०॥ यद्यप्येनां |विहायाहं, कापि नो गन्तुमुत्सहे ॥ अनुलंध्यां प्रभोराज्ञां, तथाप्युलंघये कथम् ॥ १७१ ॥ कालक्षेपश्च मे भूयान्, भविता तत्र भूपते ! ॥ इतः स्थानाच नान्यत्र, सुता मे लप्स्यते रतिम् ॥ १७२ ॥ तद्यथैकाकिनी न स्या-दसौ
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy