SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ नवमाध्य. यनम् नग्गतिचरित्रम् ३ श्यैवमचिन्तयम् ॥१४४॥ पित्रा सहासौ गंत्रीति, भावी मे विरहोनया ॥ ध्यात्वेत्यदर्शयमिमां, मायया ते शबोपमाम् | ॥ १४५॥ त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहृता मया ॥ तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने! त्वया ॥१४६॥ धर्महेतुतया मे त्व-मुपकर्तासि तत्कुतः? ॥ इत्थमात्थेति सअल्पन्न-त्पपात मुनिस्ततः ॥ १४७॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः॥ प्राप्ता जातिस्मृति सद्यो, ददर्श प्राग्भवं निजम् ॥ १४८ ॥ मत्पितायमिति प्रेम, सुरे सातत्र 8 विभ्रती ॥ तात! को मे वरो भावी-त्यप्राक्षीत्तं दिवौकसम् ॥ १४९ ॥ सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ॥ १५० ॥ दृढसिंह महीनेतुः, सुतः सिंहरथाह्वयः॥ जातो|स्ति मेदिनीभर्ता, भर्ता भावी स ते सुते ! ॥ १५१॥ [युग्मम् ] तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः ?॥ सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः ॥ १५२ ॥ तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् ॥ अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥ ५३॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ॥ १५४ ॥ स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे !॥ स देवस्तु ययौ मेरु, चैत्यनत्यै गतेऽहनि ॥ १५५ ॥ ततस्त्वमपराह्ने म-त्पुण्याकृष्ट इहागमः॥ मन्मनोनयनाम्भोज-विभासनविभाकरः ॥ १५६ ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, खयमात्मा विवाहितः॥१५७ ॥ एप स्वामिन् खवृत्तान्तो, मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जातिं सस्मार पार्थिवः ॥ १५८॥ उ.४०
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy