SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२३४॥ SISUSTUSSRUSAASAASAARIS बलोर्जितौ युद्धं, कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ॥ १३० ॥ खं तद्विनाशकी-1 नवमाध्यनाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक-माला भ्रातृशुचाकुला ॥ १३१॥ तदा चात्रागतो वान- यनम् (९) मन्तराख्यः सुरोत्तमः॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ॥ १३२ ॥ सुतामन्वेषयंस्ताव-दृढशक्ति | नग्गतिच| रिहाययौ ॥ ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ॥ १३३ ॥ अथ तान् पतितान् पृथ्व्यां, खपुत्रीपुत्रवास-15१३०-१४३ वान् ॥ विपन्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ॥ १३४ ॥ वासवेन सुतो नूनं, जन्ने तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता ॥ १३५॥ तत्संसारेत्र दुःखाये, कृती को नाम रज्यते ? ॥ध्यात्वेति प्राब्रजद्विद्या-धरराजस्तदैव सः॥ १३६ ॥ मायां हत्वा ततो देवः, समं कनकमालया ॥ ननाम श्रमणं सोऽपि, किमेत-|| |दिति पृष्टवान् ? ॥ १३७॥ अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया ॥ मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः ||8| ॥ १३८ ॥ सुरोथाचीकथन्माया, मयासौ तब दर्शिता ! ॥ मुनिः स्माह कुतो हेतो-माया मे दर्शिता त्वया ? ॥ १३९॥ देवोवादीत्तत्र हेतुं, दृढशक्तिमुने! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥१४०॥ स च चित्रकृतः CIR॥२३४॥ पुत्री, नाम्ना कनकमंजरीम् ॥ उपयेमेन्यदा सा च, परमश्राविकाभवत् ॥ १४१॥ तया पञ्चनमस्कारा-दिना निया-मितो मृतः॥ तत्पिता चित्रकृद्वान-मन्तराख्यःसुरोभवत् ॥१४२॥सोहमत्राधुनायातो-ऽपश्यं शोकाकुलामिमाम् ॥ उत्पन्नभूरिप्रेमा चो-पयोगमवधेरदाम् ॥१४३॥असौ मे प्राग्भवसुते-त्यज्ञासिषमहं ततः॥ त्वाञ्च तत्क्षणमायान्तं, निरी-1
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy