SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ नवमाध्ययनम् नग्गतिच रित्रम् ११७-१२९ SARSWARORARBA% PI॥११६ ॥ सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् ॥ कृत्वा कुवेपं मध्याह्ने, किञ्चिन्मुणमुणायते ! ॥११७॥ तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं खयम् ॥ प्राग्वत्खनिन्दां कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ॥ ११८ ॥ ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व-महो मानापमाननम् ! ॥ ११९ ॥ मदोन्मत्ता भवन्त्यन्ये, खल्पायामपि सम्पदि ॥ असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति !॥ १२०॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् ॥ राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् ! ॥ १२१॥ उक्तञ्च-"जाड्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निघृणता ऋजो विमतिता दैन्यं प्रियालापिनि ॥ तेजखिन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे ॥ तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ? ॥ १२२ ॥ध्यात्वेति भूपतिरस्तुष्टः, पट्टराज्ञी चकार ताम् ॥ गुणैर्महत्वमाप्नोति, जनो न तु कुलादिभिः ॥ १२३ ॥ नृपो विमलचन्द्राख्य- सूरि पार्श्वे स चान्यदा ॥ समं कनकमअर्या, श्राद्धधर्ममुपाददे ! ॥१२४॥ साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव ब्रजन्ति हि ॥ १२५॥ वैतात्ये तोरणपुरे, दृढशक्तिमहीपतेः ॥ सुता कनकमालाख्या, जज्ञे खर्गाच्युता तु सा ॥ १२६ ॥ तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हृत्वानैपीदिह गिरौ, खेचरो वासवाभिधः ॥ १२७ ॥ विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ॥ स व्यधाद्वेदिकामेना, यावदुद्वोढुमुद्यतः ॥ १२८ ॥ तावदत्रागतस्तस्या, अग्रजस्तां गवेषयन् ॥ योद्धमाङ्खास्त कनक-तेजास्तं खेचरं क्रुधा ॥ १२९ ॥ विद्या ।
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy