________________
नवमाध्य
यनम् (९)
नग्गतिच
रित्रम्
१०२-११६
उत्तराध्ययन वमभ्यधात् ॥ १०२॥ बभूव पेटिका सा हि, स्वच्छस्फटिकनिर्मिता ॥ तत्तस्यां पिहितास्याया-मपि भूषा ददर्श ॥२३३॥
राट् ॥१०३॥ आख्यानैरीदृशैर्यावत् , षण्मासान् सा नरेश्वरम् ॥ व्यमोहयत्ततः सोभू-त्तस्यामेव रतो भृशम् ॥१०४॥ नृपाङ्गजा अप्यन्यास्तु, राज्ञी जल्पयन्नृपः ॥ ततस्ताः कुपिता नित्यं, तस्याश्छिद्राण्यमार्गयन् ॥ १०५ ॥ ऊचूश्चैवमयं भूपो-ऽनया नूनं वशीकृतः॥ कुलीना अपि नस्त्यक्त्वा, यदस्यामेव रज्यते ॥ १०६ ॥ चित्रकृत्तनया सा तु, सुधीमध्यंदिनेन्वहम् ॥ स्थित्वा गर्भगृहे हित्वा, वस्त्रभूषा नृपार्पिताः॥१०७॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च ॥ एकाकिनी खमात्मान-मेवमुच्चैरबोधयत् ॥ १०८॥ [युग्मम् ] रे जीव ! मा मदं कार्षी-मा विधा
ऋद्धिगौरवम् ॥ मा विस्मापनिजां पूर्वा-वस्था प्राप्तोपि सम्पदम् ॥ १०९ ॥ अलङ्कारास्त्रपुमया, जीर्णानि वसनानि 18च ॥ निजानीमानि जानीहि, सर्वमन्यत्तु भूपतेः ॥११०॥ तदर्पमपहाय त्व-मात्मन् ! शान्तमना भव ॥ यथा
सुचिरमेतासां, पदं भवसि सम्पदाम् ॥ १११॥ अन्यथा तु नरेन्द्रस्त्वां, गृहीत्वा गलकन्दले ॥ निष्काशयिष्यति गृहात् , कुथिताङ्गी शुनीमिव ॥ ११२॥ तच्च तचेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः॥ इत्यूचिरेऽपरा राइयो, जनेशं विजने स्थितम् ॥ ११३॥ यद्यपि त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विघ्नात् , स्त्रियो हि पतिदेवताः ॥ ११४ ॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् ॥ तया वशीकृतस्त्वं तु, न जानासि तदप्यहो! ॥ ११५॥ अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः ॥ यदि प्रत्येषि न तदा, त्वं निरूपय केनचित्
॥२३३॥