SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ स नाशकत् ॥ ८७ ॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् ॥ भूपेन कापि केनापि, गृहीती द्वौ मलिम्लुचौ नवमाध्य४॥ ८८॥ मञ्जूषा निहिती ती च, नृपो नद्यामवाहयत् ॥ दयाद्रचेता न पुनरियामास तौ खयम् ॥ ८९॥ या- यनम् नग्गतिचदन्ती नदीजले वीक्ष्य, तां पेटां केप्यकर्षयन् ॥ तां समुद्घाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥९०॥ युवयोः क्षिप्त-दारित्रम योरत्र, जज्ञिरे कति वासराः॥ अद्य तुर्य दिनमिति, तयोरेकोब्रवीत्तदा॥ ९१॥ कथं तुर्यमहर्जात-मिति पृष्टा भुजि- ८७-१०१ प्यया ॥ देब्यूचे श्व इदं वक्ष्ये, निद्राकालो धुपस्थितः ॥९२॥ पञ्चमेपि दिने राज्ञा, कौतुकादत्तवारका ॥ तथैव 5 दास्या पृष्टा चे-त्यूचे कनकमंजरी ॥९३ ॥ तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां, है दास्या पृष्टैवमत्रवीत् ॥ ९४ ॥ जज्ञिरे बहुला राज्यो, राज्ञः कस्यापि कुत्रचित् ॥ तासु चैकाभवत्तस्य, खप्राणेभ्योपि वल्लभा ॥९५॥ राजीनां शङ्कयान्यासां, कलादैर्भूगृहस्थितैः ॥ स च तस्याः कृते छन्न-मलङ्कारानकारयत् ॥९६॥ को हि कालोधुनास्तीति, कलादास्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ॥ ९७ ॥ तत्र रात्रिः कथं ज्ञाते-त्युक्ता राज्ञी भुजिष्यया॥प्रोचे प्रमीलाभ्येतीति, वक्ष्येऽनेधुरिदं तव ॥९८॥ षष्ठप्यहि नृपप्राप्त-वारका साथ तांजगी॥भूगृहेपि निशान्धत्वा-त्स क्षपांज्ञातवानिति ॥९९॥ कथान्तरश्च पृष्टैवं, साख्यत्कस्यापि भूपतेः॥पेटांभूषणसइम्पूर्णा,निश्छिद्रां कोप्यढौकयत्॥१०॥ तस्यां चानुद्घाटिताया-मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थानलंकारा-न्दा स्याख्यत्स्यादिदं कथम् ? ॥१.१॥राज्ञी माह तवेदं श्वो, वदिष्यामि शयेऽधुना ॥प्राप्ताच वारकं प्राग्व-च्चेट्या पृष्टै NARRAG
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy