________________
उत्तराध्ययन
॥२३२॥
SASAROSAROSALM AUSA
जाल्म-मस्मिन् प्रश्ने कृते हि माम् ॥ अर्थोदिता च वार्ता सा-द्वल्लभातोपि वल्लभा॥ ७३ ॥ श्वस्तनेपि दिने दास्ये, नवमाध्य तदस्या एव वारकम् ॥ यथार्थकथिता वार्ता, श्रूयते खयमेव सा ॥ ७४ ॥ ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यहि वार- यनम् (९)
नग्गतिचकम् ! । तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत् !॥ ७५ ॥ तामोक्तां कथां हि, तयेत्युक्ते च साऽब्रवीत् ॥
रित्रम् त देवश्चतुर्भुजः सोऽभू-न तु तन्मानभूघनः ॥७६ ॥ अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने ७३-८६ क्वापि, रक्ताशोकट्ठमोऽभवत् ॥ ७७ ॥ शाखाशताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जंगाद मदना तस्य, छाया न स्यात्तरोः कथम् ? ॥७८ ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव ॥ ततस्त भूप-स्तृतीयेप्यह्नि वारकम् ॥ ७९॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभवच्छाया-ऽधस्तादूद्धन्तु नाऽभवत् ॥८॥ आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः ॥ सावादीत काप्यभूदामे, कोपि दासेरपालकः ॥८१॥ तस्य चैको महाकायो, रवणोन्तर्वणं चरन् ॥ एकं बबूलमद्राक्षीत् , फलपुष्पभराकुलम् ॥ ८२ ॥ ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः ॥८३॥ जातकोपस्ततस्तस्य, द्रुमस्योद्ध क्रमेलकः ॥
॥२३२॥ विण्मूत्रे व्यसृजत्को वा, कदर्येभ्यो न कुप्यति ? ॥ ८४ ॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् ॥ तस्योपरि है शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ॥ ८५ ॥ राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यहि ततो है
राजा, तस्यै वारकमार्पयत् ॥ ८६॥ ततो दास्या तया पृष्टा, प्रोचे कनकमंजरी ॥ बबूलः स हि कूपेभू-तत्तं प्सातुं ।