________________
दिदौ च तस्यै प्रासादं, दासाद्यं च परिच्छदम् ॥ ५८ ॥ तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् ॥ भूपते-1 नवमाध्य
यनम् सिसौधेगा-देकैका खखवारके ॥ ५९॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमंजरी ॥ ययौ दास्या समं राज्ञो, गेहं ||२||
नग्गतिचभूषणभूषिता ॥ ६० ॥ तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे ॥ राझ्यागते च विनय-मभ्युत्थानादिकं व्यधात्
रित्रम् ॥६१॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमंजरीम् ॥ ६२॥स्वामिनि ५८-७२ त्वं कथां ब्रूहि, काञ्चित्कौतुककारिणीम् ॥ सा प्रोचे राज्ञि निद्राणे, कथयिष्यामि तामहम् ॥ ६३ ॥ तच्छ्रुत्वा भू
धयो दध्या-वस्याश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥ ६४ ॥ ततोऽनया वक्ष्यमाण-माख्यान-12 | महमप्यहो ! ॥ शृणोमीति नृपो ध्यायन् , सुष्वापालीकनिद्रया ॥६५॥ अथोचे मदना देवि !, सुप्तो राट् कथ्य-18 तां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥६६॥ श्रीवसंतपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् ॥ अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ॥ ६७ ॥ तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः॥ तदाकर्ण्य जगी जात-कोतुका मदनेति ताम् ॥ ६८॥ एकहस्ते सुरगृहे, चतुर्हस्तः सुरः कथम् ? ॥ मातीति संशयं छिन्धि, स हि खाटकु-| रुते हृदि ॥ ६९ ॥ देवी माहाधुनायाति, निद्रा में तत्परेचवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥७॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो यथोचितस्थाने-ऽस्वपीत्कनकमंजरी ॥७१ ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ?॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि ॥७२॥ यद्वा वक्ष्यत्यसौ
पति जल्पन्ती, ततोऽयात्रा में तत्परेचवि ॥ इदं जमातीति संशयं छिन्धि, म