________________
उत्तराध्ययन
॥२३॥
नवमाध्य. यनम् (९) नग्गतिचरित्रम् ४४-५७
तस्याप्यन्यैः सह समं, भूपो भागं प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ-स्तृतीयस्तु पिता मम ! ॥ ४४ ॥ स हि पूर्वा-15 र्जितं सर्व, बुभुजे चित्रयन् सभाम् ॥ विनार्जनां भुज्यमानं, वित्तं हि स्थात्कियच्चिरम् ? ॥४५॥ अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् ॥ स याति देहचिन्तायै, न तु पूर्व करोति ताम् ॥४६॥ ततश्च शीतलीभूतं, तोज्यं विरसं भवेत् ॥ सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः परे ? ॥ ४७ ॥ तादृशं च विधायान्नं, भुञ्जानो मत्पिताऽनिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुथेस्तु भवान्मतः! ॥४८॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छस्येह कुट्टिमे ? ॥४९॥ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा ॥ तस्य प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ॥ ५० ॥ तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ! ॥ ततो-18 वादीन्नृपः सत्य-महं पादस्तुरीयकः ॥ ५१॥ दध्यौ च भूपतिरहो !, अस्या वचनचातुरी ॥ अहो बुद्धिरहोरूप-14 महो लावण्यमद्भुतम् ॥५२॥ पाणौकृत्य तदेनां खं, करोमि सफलं जनुः ॥ ध्यायन्निति निजं धाम, ययौ नृपतिरुत्सुकः ॥ ५३॥ तातं प्रभोज्य तस्याश्च, गतायां खगृहे नृपः ॥ प्रैषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥५४॥ तेनार्थितः पार्थिवार्थ, कनी कनकमञ्जरीम् ॥ चित्राङ्गदोवदधुक्त-मदः किन्त्वस्मि निर्धनः ॥५५॥ तद्विवाहोत्सवं राज्ञः, पूजाञ्च विदधे कथम् ? ॥ दुःस्थानां खुदरापूर्ति-रपि कृच्छ्रेण जायते ! ॥ ५६ ॥ सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि ॥ धनधान्यहिरण्याथै-स्तस्य गेहमपूरयत् ॥ ५७ ॥ शुभे चाहि महीशस्ता-मुपयेमे महामहैः ॥
॥२३॥