________________
रित्रम्
जनाकुले ॥ राज्यमार्गे ययौ याव-त्कनी मन्थरगामिनी ॥ २९ ॥ तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना ॥ वाह- नवमाध्ययन्तं हयं भूप-मश्चवारं ददर्श सा ॥ ३०॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् ॥ सभक्तामागतां तां च, कनम् वीक्ष्य वृद्धो बहिर्ययौ ॥३१॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुहिमेऽलिखत् ॥ विविधैर्वर्णकैरेकं, केकिपिच्छं यथा-15
नग्गतिच|स्थितम् ॥ ३२॥ अत्रान्तरे सभां द्रष्टुं, तत्रायातो महीपतिः ॥ तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ॥ ३३॥
२९-४३ तत्पिच्छं तत्करे नागा-नखभङ्गस्त्वजायत ॥ प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यान्निष्फला नृणाम् ॥ ३४ ॥ ततो विलक्षं 18|मापालं, वीक्षमाणमितस्ततः ॥ सविलासं विहस्पति, प्रोचे कनकमअरी ॥ ३५ ॥ मञ्चको हि त्रिभिः पादैः, सु-18
स्थितो न भवेदिति ॥ पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्योऽमिलद्भवान् ॥ ३६ ॥ केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता ॥ पृष्टा सा पुनरित्यूचे, तं राजानमजानती ॥ ३७॥ अहं चित्राङ्गदाहस्य, वृद्धचित्रकृतः सुता ॥ इहस्थस्य पितुर्हेतो-रायान्यादाय भोजनम् ॥ ३८ ॥ रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे ॥ अद्यैकं मर्त्यमद्राक्षं, स मूर्खः । प्रथमो मतः ॥ ३९ ॥ [ युग्मम् ] राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कलो भवेत् ॥ इति तत्र जवेनाश्वान् , वाह-8 यन्ति न धीधनाः॥४०॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खदायामादिमः पादः, कथ्यते वालिशाग्रणीः!॥४१॥ द्वितीयस्तु महीपालो-ऽविज्ञातपरवेदनः ॥ शिल्पिनां वेश्मतुल्यांशै-योऽदाच्चित्रयितुं सभाम् ॥४२॥ सन्ति चित्रकृतोऽनेके-ऽन्येषु सर्वेषु वेश्मसु ॥ मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ॥४३॥
ACHAR
९