SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२३०॥ नवमाध्ययनम् (९) नग्गतिचरित्रम् १४-२८ क्षणाइतीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भूत-स्नेहावेशहतत्रपौ ॥ १४ ॥ कासि त्वं ? सुभगे ! किञ्च, तिष्ठस्येकाकिनी बने ? ॥ अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ॥ १५ ॥ भवनेस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! ॥ पश्चा- त्वस्थमनाः सर्व, वक्ष्ये वृत्तान्तमात्मनः ॥ १६ ॥ तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः ॥ सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ १७॥ भवने तत्र सानन्दं, प्रविष्टश्च जिनालयम् ॥ सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभवेदिकाम् ॥ १८॥ ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः॥गान्धर्वेण विवाहेनो-वीशस्तामुवाह सः॥१९॥ ततो वासगृहे गत्वा, विलासैर्विविधैः सुखम् ॥ अतिवाह्य निशां प्रात-स्तौ जिनेन्द्र प्रणेमतुः॥२०॥ राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन् !, वार्ता मे श्रूयतामिति ॥ २१॥ | अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते॥क्षितिप्रतिष्ठितपुरे-ऽभवद्विजितशत्रुराट् ॥२२॥ स चान्यदा सभामेकां, कारयित्वा मनोहराम् ॥ सर्वां चित्रकरश्रेणी-माहूयैवमवोचत ॥ २३ ॥ यावन्ति वो गृहाणि स्यु- गैस्तावन्मितैरियम् ॥ |चित्रणीया सभा चित्र-श्चित्रश्चित्रैकहेतुभिः॥२४॥ प्रमाणमाज्ञेत्युक्त्वाथ, नेके चित्रकृतोपि ताम् ॥आरेभिरे चित्रयितुं, करस्तेषां स एव हि ॥२५॥तत्र चैको जरी चित्र-करश्चित्राङ्गदाभिधः ॥ अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ॥२६॥तस्य चैकाभवत्पुत्री, नाम्ना कनकमंजरी॥ रूपयौवनचातुर्य-कलासर्वखसेवधिः ॥ २७॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः ॥ स तु तस्यामागताया-मगान्नित्यं बहिर्भुवि ॥ २८ ॥ अन्येद्युभक्तमादाय, प्रस्थिता सा ३०॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy