________________
नवमाध्य.
यनम्
गा५७-६०
SARASSASSISKUSIRI03
मूलम्-अहो ते अज्जवं साहु, अहो ते साहु महवं ।अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा॥५७॥ | व्याख्या- स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, शान्तिः क्रोधाभावः, मुक्तिनिर्लोभ- तेति सूत्रद्वयार्थः ॥ ५७ ॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाहमूलम्-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो।लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥
व्याख्या-इहास्मिन् लोके असि वर्तसे उत्तमः उत्तमगुणान्वितत्वात् , हे भदंत ! हे पूज्य ! 'पेचत्ति' प्रेस पर-31 लोके भविष्यसि उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं 'गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सूत्रार्थः ॥ ५८ ॥ उपसंहरतिमूलम्-एवं अभित्थुणतो,रायरिसिं उत्तिमाइ सद्धाए। पायाहिणं कुणंतो, पुणो पुणो वंदए सको॥५९॥ व्याख्या-एवमुक्तन्यायेन अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः॥५९॥
मूलम्-तो वंदिऊण पाए, चकंकुसलक्खणे मुनिवरस्स ।
आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ॥ ६॥ न्याख्या-ततस्तदनन्तरं वन्दित्वा पादौ चक्राङ्कुशलक्षणौ मुनिवरस्य आकाशेन उत्पतितः खर्गाभिमुखं गतः
उ०३९