SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 8 उत्तराध्ययन ॥२२८॥ गा५५-५६ ASAS DISAISISSA SASA | गम्यं । कामेषु च प्रार्थमानेष्ववश्यं भाविनः क्रोधादयस्ते चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः 8 नवमाध्य. ॥ ५४ ॥ इत्थमनेकैरप्युपायैतं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह यनम् (९) मूलम्-अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं । वंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहि ॥ ५५ ॥ ___ व्याख्या-अपोह्य त्यक्त्वा ब्राह्मणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुतिं कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ॥ ५५ ॥ तथा हि मूलम्-अहो ते निजिओ कोहो, अहो ते माणो पराजिओ। अहो ते निरकिआ माया, अहो ते लोहो वसीकओ ॥५६॥ ___ व्याख्या--अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमन्नृपवशीकरणाय प्रेरितोपि न क्षुभितः ! तथा अहो! ते मानः पराजितो यस्त्वं मन्दिरं दह्यत इत्याधुक्तोपि कथं मयि जीवतीदं स्यादिति नाहऋतिं कृतवान् ! | ॥२२८॥ | अहो! ते निराकृता माया, यस्त्वं पुररक्षाहेतुपु मायाजन्येषु प्राकाराहालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो ! ते लोभो वशीकृतो यस्त्वं हिरण्यादिवर्द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहित-8 वान् ! ।। ५६॥ तथा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy